Declension table of ?mandāravatīvanamāhātmya

Deva

NeuterSingularDualPlural
Nominativemandāravatīvanamāhātmyam mandāravatīvanamāhātmye mandāravatīvanamāhātmyāni
Vocativemandāravatīvanamāhātmya mandāravatīvanamāhātmye mandāravatīvanamāhātmyāni
Accusativemandāravatīvanamāhātmyam mandāravatīvanamāhātmye mandāravatīvanamāhātmyāni
Instrumentalmandāravatīvanamāhātmyena mandāravatīvanamāhātmyābhyām mandāravatīvanamāhātmyaiḥ
Dativemandāravatīvanamāhātmyāya mandāravatīvanamāhātmyābhyām mandāravatīvanamāhātmyebhyaḥ
Ablativemandāravatīvanamāhātmyāt mandāravatīvanamāhātmyābhyām mandāravatīvanamāhātmyebhyaḥ
Genitivemandāravatīvanamāhātmyasya mandāravatīvanamāhātmyayoḥ mandāravatīvanamāhātmyānām
Locativemandāravatīvanamāhātmye mandāravatīvanamāhātmyayoḥ mandāravatīvanamāhātmyeṣu

Compound mandāravatīvanamāhātmya -

Adverb -mandāravatīvanamāhātmyam -mandāravatīvanamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria