सुबन्तावली ?मन्दारवतीवनमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमामन्दारवतीवनमाहात्म्यम् मन्दारवतीवनमाहात्म्ये मन्दारवतीवनमाहात्म्यानि
सम्बोधनम्मन्दारवतीवनमाहात्म्य मन्दारवतीवनमाहात्म्ये मन्दारवतीवनमाहात्म्यानि
द्वितीयामन्दारवतीवनमाहात्म्यम् मन्दारवतीवनमाहात्म्ये मन्दारवतीवनमाहात्म्यानि
तृतीयामन्दारवतीवनमाहात्म्येन मन्दारवतीवनमाहात्म्याभ्याम् मन्दारवतीवनमाहात्म्यैः
चतुर्थीमन्दारवतीवनमाहात्म्याय मन्दारवतीवनमाहात्म्याभ्याम् मन्दारवतीवनमाहात्म्येभ्यः
पञ्चमीमन्दारवतीवनमाहात्म्यात् मन्दारवतीवनमाहात्म्याभ्याम् मन्दारवतीवनमाहात्म्येभ्यः
षष्ठीमन्दारवतीवनमाहात्म्यस्य मन्दारवतीवनमाहात्म्ययोः मन्दारवतीवनमाहात्म्यानाम्
सप्तमीमन्दारवतीवनमाहात्म्ये मन्दारवतीवनमाहात्म्ययोः मन्दारवतीवनमाहात्म्येषु

समास मन्दारवतीवनमाहात्म्य

अव्यय ॰मन्दारवतीवनमाहात्म्यम् ॰मन्दारवतीवनमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria