Declension table of mandārasaptamīvrataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mandārasaptamīvratam | mandārasaptamīvrate | mandārasaptamīvratāni |
Vocative | mandārasaptamīvrata | mandārasaptamīvrate | mandārasaptamīvratāni |
Accusative | mandārasaptamīvratam | mandārasaptamīvrate | mandārasaptamīvratāni |
Instrumental | mandārasaptamīvratena | mandārasaptamīvratābhyām | mandārasaptamīvrataiḥ |
Dative | mandārasaptamīvratāya | mandārasaptamīvratābhyām | mandārasaptamīvratebhyaḥ |
Ablative | mandārasaptamīvratāt | mandārasaptamīvratābhyām | mandārasaptamīvratebhyaḥ |
Genitive | mandārasaptamīvratasya | mandārasaptamīvratayoḥ | mandārasaptamīvratānām |
Locative | mandārasaptamīvrate | mandārasaptamīvratayoḥ | mandārasaptamīvrateṣu |