Declension table of ?mandāraṣaṣṭhīvrata

Deva

NeuterSingularDualPlural
Nominativemandāraṣaṣṭhīvratam mandāraṣaṣṭhīvrate mandāraṣaṣṭhīvratāni
Vocativemandāraṣaṣṭhīvrata mandāraṣaṣṭhīvrate mandāraṣaṣṭhīvratāni
Accusativemandāraṣaṣṭhīvratam mandāraṣaṣṭhīvrate mandāraṣaṣṭhīvratāni
Instrumentalmandāraṣaṣṭhīvratena mandāraṣaṣṭhīvratābhyām mandāraṣaṣṭhīvrataiḥ
Dativemandāraṣaṣṭhīvratāya mandāraṣaṣṭhīvratābhyām mandāraṣaṣṭhīvratebhyaḥ
Ablativemandāraṣaṣṭhīvratāt mandāraṣaṣṭhīvratābhyām mandāraṣaṣṭhīvratebhyaḥ
Genitivemandāraṣaṣṭhīvratasya mandāraṣaṣṭhīvratayoḥ mandāraṣaṣṭhīvratānām
Locativemandāraṣaṣṭhīvrate mandāraṣaṣṭhīvratayoḥ mandāraṣaṣṭhīvrateṣu

Compound mandāraṣaṣṭhīvrata -

Adverb -mandāraṣaṣṭhīvratam -mandāraṣaṣṭhīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria