सुबन्तावली ?मन्दारषष्ठीव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमामन्दारषष्ठीव्रतम् मन्दारषष्ठीव्रते मन्दारषष्ठीव्रतानि
सम्बोधनम्मन्दारषष्ठीव्रत मन्दारषष्ठीव्रते मन्दारषष्ठीव्रतानि
द्वितीयामन्दारषष्ठीव्रतम् मन्दारषष्ठीव्रते मन्दारषष्ठीव्रतानि
तृतीयामन्दारषष्ठीव्रतेन मन्दारषष्ठीव्रताभ्याम् मन्दारषष्ठीव्रतैः
चतुर्थीमन्दारषष्ठीव्रताय मन्दारषष्ठीव्रताभ्याम् मन्दारषष्ठीव्रतेभ्यः
पञ्चमीमन्दारषष्ठीव्रतात् मन्दारषष्ठीव्रताभ्याम् मन्दारषष्ठीव्रतेभ्यः
षष्ठीमन्दारषष्ठीव्रतस्य मन्दारषष्ठीव्रतयोः मन्दारषष्ठीव्रतानाम्
सप्तमीमन्दारषष्ठीव्रते मन्दारषष्ठीव्रतयोः मन्दारषष्ठीव्रतेषु

समास मन्दारषष्ठीव्रत

अव्यय ॰मन्दारषष्ठीव्रतम् ॰मन्दारषष्ठीव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria