Declension table of ?manaścit

Deva

NeuterSingularDualPlural
Nominativemanaścit manaścitī manaścinti
Vocativemanaścit manaścitī manaścinti
Accusativemanaścit manaścitī manaścinti
Instrumentalmanaścitā manaścidbhyām manaścidbhiḥ
Dativemanaścite manaścidbhyām manaścidbhyaḥ
Ablativemanaścitaḥ manaścidbhyām manaścidbhyaḥ
Genitivemanaścitaḥ manaścitoḥ manaścitām
Locativemanaściti manaścitoḥ manaścitsu

Compound manaścit -

Adverb -manaścit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria