सुबन्तावली ?मनश्चित्

Roma

नपुंसकम्एकद्विबहु
प्रथमामनश्चित् मनश्चिती मनश्चिन्ति
सम्बोधनम्मनश्चित् मनश्चिती मनश्चिन्ति
द्वितीयामनश्चित् मनश्चिती मनश्चिन्ति
तृतीयामनश्चिता मनश्चिद्भ्याम् मनश्चिद्भिः
चतुर्थीमनश्चिते मनश्चिद्भ्याम् मनश्चिद्भ्यः
पञ्चमीमनश्चितः मनश्चिद्भ्याम् मनश्चिद्भ्यः
षष्ठीमनश्चितः मनश्चितोः मनश्चिताम्
सप्तमीमनश्चिति मनश्चितोः मनश्चित्सु

समास मनश्चित्

अव्यय ॰मनश्चित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria