Declension table of manastuṣṭi

Deva

FeminineSingularDualPlural
Nominativemanastuṣṭiḥ manastuṣṭī manastuṣṭayaḥ
Vocativemanastuṣṭe manastuṣṭī manastuṣṭayaḥ
Accusativemanastuṣṭim manastuṣṭī manastuṣṭīḥ
Instrumentalmanastuṣṭyā manastuṣṭibhyām manastuṣṭibhiḥ
Dativemanastuṣṭyai manastuṣṭaye manastuṣṭibhyām manastuṣṭibhyaḥ
Ablativemanastuṣṭyāḥ manastuṣṭeḥ manastuṣṭibhyām manastuṣṭibhyaḥ
Genitivemanastuṣṭyāḥ manastuṣṭeḥ manastuṣṭyoḥ manastuṣṭīnām
Locativemanastuṣṭyām manastuṣṭau manastuṣṭyoḥ manastuṣṭiṣu

Compound manastuṣṭi -

Adverb -manastuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria