Declension table of manaskānta

Deva

NeuterSingularDualPlural
Nominativemanaskāntam manaskānte manaskāntāni
Vocativemanaskānta manaskānte manaskāntāni
Accusativemanaskāntam manaskānte manaskāntāni
Instrumentalmanaskāntena manaskāntābhyām manaskāntaiḥ
Dativemanaskāntāya manaskāntābhyām manaskāntebhyaḥ
Ablativemanaskāntāt manaskāntābhyām manaskāntebhyaḥ
Genitivemanaskāntasya manaskāntayoḥ manaskāntānām
Locativemanaskānte manaskāntayoḥ manaskānteṣu

Compound manaskānta -

Adverb -manaskāntam -manaskāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria