Declension table of manaska

Deva

NeuterSingularDualPlural
Nominativemanaskam manaske manaskāni
Vocativemanaska manaske manaskāni
Accusativemanaskam manaske manaskāni
Instrumentalmanaskena manaskābhyām manaskaiḥ
Dativemanaskāya manaskābhyām manaskebhyaḥ
Ablativemanaskāt manaskābhyām manaskebhyaḥ
Genitivemanaskasya manaskayoḥ manaskānām
Locativemanaske manaskayoḥ manaskeṣu

Compound manaska -

Adverb -manaskam -manaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria