Declension table of ?manahaṃsa

Deva

MasculineSingularDualPlural
Nominativemanahaṃsaḥ manahaṃsau manahaṃsāḥ
Vocativemanahaṃsa manahaṃsau manahaṃsāḥ
Accusativemanahaṃsam manahaṃsau manahaṃsān
Instrumentalmanahaṃsena manahaṃsābhyām manahaṃsaiḥ manahaṃsebhiḥ
Dativemanahaṃsāya manahaṃsābhyām manahaṃsebhyaḥ
Ablativemanahaṃsāt manahaṃsābhyām manahaṃsebhyaḥ
Genitivemanahaṃsasya manahaṃsayoḥ manahaṃsānām
Locativemanahaṃse manahaṃsayoḥ manahaṃseṣu

Compound manahaṃsa -

Adverb -manahaṃsam -manahaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria