सुबन्तावली ?मनहंस

Roma

पुमान्एकद्विबहु
प्रथमामनहंसः मनहंसौ मनहंसाः
सम्बोधनम्मनहंस मनहंसौ मनहंसाः
द्वितीयामनहंसम् मनहंसौ मनहंसान्
तृतीयामनहंसेन मनहंसाभ्याम् मनहंसैः मनहंसेभिः
चतुर्थीमनहंसाय मनहंसाभ्याम् मनहंसेभ्यः
पञ्चमीमनहंसात् मनहंसाभ्याम् मनहंसेभ्यः
षष्ठीमनहंसस्य मनहंसयोः मनहंसानाम्
सप्तमीमनहंसे मनहंसयोः मनहंसेषु

समास मनहंस

अव्यय ॰मनहंसम् ॰मनहंसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria