Declension table of ?manaḥkṣobhakarā

Deva

FeminineSingularDualPlural
Nominativemanaḥkṣobhakarā manaḥkṣobhakare manaḥkṣobhakarāḥ
Vocativemanaḥkṣobhakare manaḥkṣobhakare manaḥkṣobhakarāḥ
Accusativemanaḥkṣobhakarām manaḥkṣobhakare manaḥkṣobhakarāḥ
Instrumentalmanaḥkṣobhakarayā manaḥkṣobhakarābhyām manaḥkṣobhakarābhiḥ
Dativemanaḥkṣobhakarāyai manaḥkṣobhakarābhyām manaḥkṣobhakarābhyaḥ
Ablativemanaḥkṣobhakarāyāḥ manaḥkṣobhakarābhyām manaḥkṣobhakarābhyaḥ
Genitivemanaḥkṣobhakarāyāḥ manaḥkṣobhakarayoḥ manaḥkṣobhakarāṇām
Locativemanaḥkṣobhakarāyām manaḥkṣobhakarayoḥ manaḥkṣobhakarāsu

Adverb -manaḥkṣobhakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria