सुबन्तावली ?मनःक्षोभकरा

Roma

स्त्रीएकद्विबहु
प्रथमामनःक्षोभकरा मनःक्षोभकरे मनःक्षोभकराः
सम्बोधनम्मनःक्षोभकरे मनःक्षोभकरे मनःक्षोभकराः
द्वितीयामनःक्षोभकराम् मनःक्षोभकरे मनःक्षोभकराः
तृतीयामनःक्षोभकरया मनःक्षोभकराभ्याम् मनःक्षोभकराभिः
चतुर्थीमनःक्षोभकरायै मनःक्षोभकराभ्याम् मनःक्षोभकराभ्यः
पञ्चमीमनःक्षोभकरायाः मनःक्षोभकराभ्याम् मनःक्षोभकराभ्यः
षष्ठीमनःक्षोभकरायाः मनःक्षोभकरयोः मनःक्षोभकराणाम्
सप्तमीमनःक्षोभकरायाम् मनःक्षोभकरयोः मनःक्षोभकरासु

अव्यय ॰मनःक्षोभकरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria