Declension table of mammaṭa

Deva

MasculineSingularDualPlural
Nominativemammaṭaḥ mammaṭau mammaṭāḥ
Vocativemammaṭa mammaṭau mammaṭāḥ
Accusativemammaṭam mammaṭau mammaṭān
Instrumentalmammaṭena mammaṭābhyām mammaṭaiḥ mammaṭebhiḥ
Dativemammaṭāya mammaṭābhyām mammaṭebhyaḥ
Ablativemammaṭāt mammaṭābhyām mammaṭebhyaḥ
Genitivemammaṭasya mammaṭayoḥ mammaṭānām
Locativemammaṭe mammaṭayoḥ mammaṭeṣu

Compound mammaṭa -

Adverb -mammaṭam -mammaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria