सुबन्तावली मम्मट

Roma

पुमान्एकद्विबहु
प्रथमामम्मटः मम्मटौ मम्मटाः
सम्बोधनम्मम्मट मम्मटौ मम्मटाः
द्वितीयामम्मटम् मम्मटौ मम्मटान्
तृतीयामम्मटेन मम्मटाभ्याम् मम्मटैः मम्मटेभिः
चतुर्थीमम्मटाय मम्मटाभ्याम् मम्मटेभ्यः
पञ्चमीमम्मटात् मम्मटाभ्याम् मम्मटेभ्यः
षष्ठीमम्मटस्य मम्मटयोः मम्मटानाम्
सप्तमीमम्मटे मम्मटयोः मम्मटेषु

समास मम्मट

अव्यय ॰मम्मटम् ॰मम्मटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria