Declension table of ?mallikāpuṣpa

Deva

MasculineSingularDualPlural
Nominativemallikāpuṣpaḥ mallikāpuṣpau mallikāpuṣpāḥ
Vocativemallikāpuṣpa mallikāpuṣpau mallikāpuṣpāḥ
Accusativemallikāpuṣpam mallikāpuṣpau mallikāpuṣpān
Instrumentalmallikāpuṣpeṇa mallikāpuṣpābhyām mallikāpuṣpaiḥ mallikāpuṣpebhiḥ
Dativemallikāpuṣpāya mallikāpuṣpābhyām mallikāpuṣpebhyaḥ
Ablativemallikāpuṣpāt mallikāpuṣpābhyām mallikāpuṣpebhyaḥ
Genitivemallikāpuṣpasya mallikāpuṣpayoḥ mallikāpuṣpāṇām
Locativemallikāpuṣpe mallikāpuṣpayoḥ mallikāpuṣpeṣu

Compound mallikāpuṣpa -

Adverb -mallikāpuṣpam -mallikāpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria