सुबन्तावली ?मल्लिकापुष्प

Roma

पुमान्एकद्विबहु
प्रथमामल्लिकापुष्पः मल्लिकापुष्पौ मल्लिकापुष्पाः
सम्बोधनम्मल्लिकापुष्प मल्लिकापुष्पौ मल्लिकापुष्पाः
द्वितीयामल्लिकापुष्पम् मल्लिकापुष्पौ मल्लिकापुष्पान्
तृतीयामल्लिकापुष्पेण मल्लिकापुष्पाभ्याम् मल्लिकापुष्पैः मल्लिकापुष्पेभिः
चतुर्थीमल्लिकापुष्पाय मल्लिकापुष्पाभ्याम् मल्लिकापुष्पेभ्यः
पञ्चमीमल्लिकापुष्पात् मल्लिकापुष्पाभ्याम् मल्लिकापुष्पेभ्यः
षष्ठीमल्लिकापुष्पस्य मल्लिकापुष्पयोः मल्लिकापुष्पाणाम्
सप्तमीमल्लिकापुष्पे मल्लिकापुष्पयोः मल्लिकापुष्पेषु

समास मल्लिकापुष्प

अव्यय ॰मल्लिकापुष्पम् ॰मल्लिकापुष्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria