Declension table of ?makarapāṭaka

Deva

MasculineSingularDualPlural
Nominativemakarapāṭakaḥ makarapāṭakau makarapāṭakāḥ
Vocativemakarapāṭaka makarapāṭakau makarapāṭakāḥ
Accusativemakarapāṭakam makarapāṭakau makarapāṭakān
Instrumentalmakarapāṭakena makarapāṭakābhyām makarapāṭakaiḥ makarapāṭakebhiḥ
Dativemakarapāṭakāya makarapāṭakābhyām makarapāṭakebhyaḥ
Ablativemakarapāṭakāt makarapāṭakābhyām makarapāṭakebhyaḥ
Genitivemakarapāṭakasya makarapāṭakayoḥ makarapāṭakānām
Locativemakarapāṭake makarapāṭakayoḥ makarapāṭakeṣu

Compound makarapāṭaka -

Adverb -makarapāṭakam -makarapāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria