सुबन्तावली ?मकरपाटक

Roma

पुमान्एकद्विबहु
प्रथमामकरपाटकः मकरपाटकौ मकरपाटकाः
सम्बोधनम्मकरपाटक मकरपाटकौ मकरपाटकाः
द्वितीयामकरपाटकम् मकरपाटकौ मकरपाटकान्
तृतीयामकरपाटकेन मकरपाटकाभ्याम् मकरपाटकैः मकरपाटकेभिः
चतुर्थीमकरपाटकाय मकरपाटकाभ्याम् मकरपाटकेभ्यः
पञ्चमीमकरपाटकात् मकरपाटकाभ्याम् मकरपाटकेभ्यः
षष्ठीमकरपाटकस्य मकरपाटकयोः मकरपाटकानाम्
सप्तमीमकरपाटके मकरपाटकयोः मकरपाटकेषु

समास मकरपाटक

अव्यय ॰मकरपाटकम् ॰मकरपाटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria