Declension table of ?makaralāñchana

Deva

MasculineSingularDualPlural
Nominativemakaralāñchanaḥ makaralāñchanau makaralāñchanāḥ
Vocativemakaralāñchana makaralāñchanau makaralāñchanāḥ
Accusativemakaralāñchanam makaralāñchanau makaralāñchanān
Instrumentalmakaralāñchanena makaralāñchanābhyām makaralāñchanaiḥ makaralāñchanebhiḥ
Dativemakaralāñchanāya makaralāñchanābhyām makaralāñchanebhyaḥ
Ablativemakaralāñchanāt makaralāñchanābhyām makaralāñchanebhyaḥ
Genitivemakaralāñchanasya makaralāñchanayoḥ makaralāñchanānām
Locativemakaralāñchane makaralāñchanayoḥ makaralāñchaneṣu

Compound makaralāñchana -

Adverb -makaralāñchanam -makaralāñchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria