सुबन्तावली ?मकरलाञ्छन

Roma

पुमान्एकद्विबहु
प्रथमामकरलाञ्छनः मकरलाञ्छनौ मकरलाञ्छनाः
सम्बोधनम्मकरलाञ्छन मकरलाञ्छनौ मकरलाञ्छनाः
द्वितीयामकरलाञ्छनम् मकरलाञ्छनौ मकरलाञ्छनान्
तृतीयामकरलाञ्छनेन मकरलाञ्छनाभ्याम् मकरलाञ्छनैः मकरलाञ्छनेभिः
चतुर्थीमकरलाञ्छनाय मकरलाञ्छनाभ्याम् मकरलाञ्छनेभ्यः
पञ्चमीमकरलाञ्छनात् मकरलाञ्छनाभ्याम् मकरलाञ्छनेभ्यः
षष्ठीमकरलाञ्छनस्य मकरलाञ्छनयोः मकरलाञ्छनानाम्
सप्तमीमकरलाञ्छने मकरलाञ्छनयोः मकरलाञ्छनेषु

समास मकरलाञ्छन

अव्यय ॰मकरलाञ्छनम् ॰मकरलाञ्छनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria