Declension table of ?mahodayasvāmin

Deva

MasculineSingularDualPlural
Nominativemahodayasvāmī mahodayasvāminau mahodayasvāminaḥ
Vocativemahodayasvāmin mahodayasvāminau mahodayasvāminaḥ
Accusativemahodayasvāminam mahodayasvāminau mahodayasvāminaḥ
Instrumentalmahodayasvāminā mahodayasvāmibhyām mahodayasvāmibhiḥ
Dativemahodayasvāmine mahodayasvāmibhyām mahodayasvāmibhyaḥ
Ablativemahodayasvāminaḥ mahodayasvāmibhyām mahodayasvāmibhyaḥ
Genitivemahodayasvāminaḥ mahodayasvāminoḥ mahodayasvāminām
Locativemahodayasvāmini mahodayasvāminoḥ mahodayasvāmiṣu

Compound mahodayasvāmi -

Adverb -mahodayasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria