सुबन्तावली ?महोदयस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमामहोदयस्वामी महोदयस्वामिनौ महोदयस्वामिनः
सम्बोधनम्महोदयस्वामिन् महोदयस्वामिनौ महोदयस्वामिनः
द्वितीयामहोदयस्वामिनम् महोदयस्वामिनौ महोदयस्वामिनः
तृतीयामहोदयस्वामिना महोदयस्वामिभ्याम् महोदयस्वामिभिः
चतुर्थीमहोदयस्वामिने महोदयस्वामिभ्याम् महोदयस्वामिभ्यः
पञ्चमीमहोदयस्वामिनः महोदयस्वामिभ्याम् महोदयस्वामिभ्यः
षष्ठीमहोदयस्वामिनः महोदयस्वामिनोः महोदयस्वामिनाम्
सप्तमीमहोदयस्वामिनि महोदयस्वामिनोः महोदयस्वामिषु

समास महोदयस्वामि

अव्यय ॰महोदयस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria