Declension table of ?mahīpālaputra

Deva

MasculineSingularDualPlural
Nominativemahīpālaputraḥ mahīpālaputrau mahīpālaputrāḥ
Vocativemahīpālaputra mahīpālaputrau mahīpālaputrāḥ
Accusativemahīpālaputram mahīpālaputrau mahīpālaputrān
Instrumentalmahīpālaputreṇa mahīpālaputrābhyām mahīpālaputraiḥ mahīpālaputrebhiḥ
Dativemahīpālaputrāya mahīpālaputrābhyām mahīpālaputrebhyaḥ
Ablativemahīpālaputrāt mahīpālaputrābhyām mahīpālaputrebhyaḥ
Genitivemahīpālaputrasya mahīpālaputrayoḥ mahīpālaputrāṇām
Locativemahīpālaputre mahīpālaputrayoḥ mahīpālaputreṣu

Compound mahīpālaputra -

Adverb -mahīpālaputram -mahīpālaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria