सुबन्तावली ?महीपालपुत्र

Roma

पुमान्एकद्विबहु
प्रथमामहीपालपुत्रः महीपालपुत्रौ महीपालपुत्राः
सम्बोधनम्महीपालपुत्र महीपालपुत्रौ महीपालपुत्राः
द्वितीयामहीपालपुत्रम् महीपालपुत्रौ महीपालपुत्रान्
तृतीयामहीपालपुत्रेण महीपालपुत्राभ्याम् महीपालपुत्रैः महीपालपुत्रेभिः
चतुर्थीमहीपालपुत्राय महीपालपुत्राभ्याम् महीपालपुत्रेभ्यः
पञ्चमीमहीपालपुत्रात् महीपालपुत्राभ्याम् महीपालपुत्रेभ्यः
षष्ठीमहीपालपुत्रस्य महीपालपुत्रयोः महीपालपुत्राणाम्
सप्तमीमहीपालपुत्रे महीपालपुत्रयोः महीपालपुत्रेषु

समास महीपालपुत्र

अव्यय ॰महीपालपुत्रम् ॰महीपालपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria