Declension table of ?mahīdharadatta

Deva

MasculineSingularDualPlural
Nominativemahīdharadattaḥ mahīdharadattau mahīdharadattāḥ
Vocativemahīdharadatta mahīdharadattau mahīdharadattāḥ
Accusativemahīdharadattam mahīdharadattau mahīdharadattān
Instrumentalmahīdharadattena mahīdharadattābhyām mahīdharadattaiḥ mahīdharadattebhiḥ
Dativemahīdharadattāya mahīdharadattābhyām mahīdharadattebhyaḥ
Ablativemahīdharadattāt mahīdharadattābhyām mahīdharadattebhyaḥ
Genitivemahīdharadattasya mahīdharadattayoḥ mahīdharadattānām
Locativemahīdharadatte mahīdharadattayoḥ mahīdharadatteṣu

Compound mahīdharadatta -

Adverb -mahīdharadattam -mahīdharadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria