सुबन्तावली ?महीधरदत्त

Roma

पुमान्एकद्विबहु
प्रथमामहीधरदत्तः महीधरदत्तौ महीधरदत्ताः
सम्बोधनम्महीधरदत्त महीधरदत्तौ महीधरदत्ताः
द्वितीयामहीधरदत्तम् महीधरदत्तौ महीधरदत्तान्
तृतीयामहीधरदत्तेन महीधरदत्ताभ्याम् महीधरदत्तैः महीधरदत्तेभिः
चतुर्थीमहीधरदत्ताय महीधरदत्ताभ्याम् महीधरदत्तेभ्यः
पञ्चमीमहीधरदत्तात् महीधरदत्ताभ्याम् महीधरदत्तेभ्यः
षष्ठीमहीधरदत्तस्य महीधरदत्तयोः महीधरदत्तानाम्
सप्तमीमहीधरदत्ते महीधरदत्तयोः महीधरदत्तेषु

समास महीधरदत्त

अव्यय ॰महीधरदत्तम् ॰महीधरदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria