Declension table of ?mahiṣīstambha

Deva

MasculineSingularDualPlural
Nominativemahiṣīstambhaḥ mahiṣīstambhau mahiṣīstambhāḥ
Vocativemahiṣīstambha mahiṣīstambhau mahiṣīstambhāḥ
Accusativemahiṣīstambham mahiṣīstambhau mahiṣīstambhān
Instrumentalmahiṣīstambhena mahiṣīstambhābhyām mahiṣīstambhaiḥ mahiṣīstambhebhiḥ
Dativemahiṣīstambhāya mahiṣīstambhābhyām mahiṣīstambhebhyaḥ
Ablativemahiṣīstambhāt mahiṣīstambhābhyām mahiṣīstambhebhyaḥ
Genitivemahiṣīstambhasya mahiṣīstambhayoḥ mahiṣīstambhānām
Locativemahiṣīstambhe mahiṣīstambhayoḥ mahiṣīstambheṣu

Compound mahiṣīstambha -

Adverb -mahiṣīstambham -mahiṣīstambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria