सुबन्तावली ?महिषीस्तम्भ

Roma

पुमान्एकद्विबहु
प्रथमामहिषीस्तम्भः महिषीस्तम्भौ महिषीस्तम्भाः
सम्बोधनम्महिषीस्तम्भ महिषीस्तम्भौ महिषीस्तम्भाः
द्वितीयामहिषीस्तम्भम् महिषीस्तम्भौ महिषीस्तम्भान्
तृतीयामहिषीस्तम्भेन महिषीस्तम्भाभ्याम् महिषीस्तम्भैः महिषीस्तम्भेभिः
चतुर्थीमहिषीस्तम्भाय महिषीस्तम्भाभ्याम् महिषीस्तम्भेभ्यः
पञ्चमीमहिषीस्तम्भात् महिषीस्तम्भाभ्याम् महिषीस्तम्भेभ्यः
षष्ठीमहिषीस्तम्भस्य महिषीस्तम्भयोः महिषीस्तम्भानाम्
सप्तमीमहिषीस्तम्भे महिषीस्तम्भयोः महिषीस्तम्भेषु

समास महिषीस्तम्भ

अव्यय ॰महिषीस्तम्भम् ॰महिषीस्तम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria