Declension table of ?mahāvidyāprayoga

Deva

MasculineSingularDualPlural
Nominativemahāvidyāprayogaḥ mahāvidyāprayogau mahāvidyāprayogāḥ
Vocativemahāvidyāprayoga mahāvidyāprayogau mahāvidyāprayogāḥ
Accusativemahāvidyāprayogam mahāvidyāprayogau mahāvidyāprayogān
Instrumentalmahāvidyāprayogeṇa mahāvidyāprayogābhyām mahāvidyāprayogaiḥ mahāvidyāprayogebhiḥ
Dativemahāvidyāprayogāya mahāvidyāprayogābhyām mahāvidyāprayogebhyaḥ
Ablativemahāvidyāprayogāt mahāvidyāprayogābhyām mahāvidyāprayogebhyaḥ
Genitivemahāvidyāprayogasya mahāvidyāprayogayoḥ mahāvidyāprayogāṇām
Locativemahāvidyāprayoge mahāvidyāprayogayoḥ mahāvidyāprayogeṣu

Compound mahāvidyāprayoga -

Adverb -mahāvidyāprayogam -mahāvidyāprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria