सुबन्तावली ?महाविद्याप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमामहाविद्याप्रयोगः महाविद्याप्रयोगौ महाविद्याप्रयोगाः
सम्बोधनम्महाविद्याप्रयोग महाविद्याप्रयोगौ महाविद्याप्रयोगाः
द्वितीयामहाविद्याप्रयोगम् महाविद्याप्रयोगौ महाविद्याप्रयोगान्
तृतीयामहाविद्याप्रयोगेण महाविद्याप्रयोगाभ्याम् महाविद्याप्रयोगैः महाविद्याप्रयोगेभिः
चतुर्थीमहाविद्याप्रयोगाय महाविद्याप्रयोगाभ्याम् महाविद्याप्रयोगेभ्यः
पञ्चमीमहाविद्याप्रयोगात् महाविद्याप्रयोगाभ्याम् महाविद्याप्रयोगेभ्यः
षष्ठीमहाविद्याप्रयोगस्य महाविद्याप्रयोगयोः महाविद्याप्रयोगाणाम्
सप्तमीमहाविद्याप्रयोगे महाविद्याप्रयोगयोः महाविद्याप्रयोगेषु

समास महाविद्याप्रयोग

अव्यय ॰महाविद्याप्रयोगम् ॰महाविद्याप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria