Declension table of ?mahāviṣuvasaṅkrānti

Deva

FeminineSingularDualPlural
Nominativemahāviṣuvasaṅkrāntiḥ mahāviṣuvasaṅkrāntī mahāviṣuvasaṅkrāntayaḥ
Vocativemahāviṣuvasaṅkrānte mahāviṣuvasaṅkrāntī mahāviṣuvasaṅkrāntayaḥ
Accusativemahāviṣuvasaṅkrāntim mahāviṣuvasaṅkrāntī mahāviṣuvasaṅkrāntīḥ
Instrumentalmahāviṣuvasaṅkrāntyā mahāviṣuvasaṅkrāntibhyām mahāviṣuvasaṅkrāntibhiḥ
Dativemahāviṣuvasaṅkrāntyai mahāviṣuvasaṅkrāntaye mahāviṣuvasaṅkrāntibhyām mahāviṣuvasaṅkrāntibhyaḥ
Ablativemahāviṣuvasaṅkrāntyāḥ mahāviṣuvasaṅkrānteḥ mahāviṣuvasaṅkrāntibhyām mahāviṣuvasaṅkrāntibhyaḥ
Genitivemahāviṣuvasaṅkrāntyāḥ mahāviṣuvasaṅkrānteḥ mahāviṣuvasaṅkrāntyoḥ mahāviṣuvasaṅkrāntīnām
Locativemahāviṣuvasaṅkrāntyām mahāviṣuvasaṅkrāntau mahāviṣuvasaṅkrāntyoḥ mahāviṣuvasaṅkrāntiṣu

Compound mahāviṣuvasaṅkrānti -

Adverb -mahāviṣuvasaṅkrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria