सुबन्तावली ?महाविषुवसङ्क्रान्ति

Roma

स्त्रीएकद्विबहु
प्रथमामहाविषुवसङ्क्रान्तिः महाविषुवसङ्क्रान्ती महाविषुवसङ्क्रान्तयः
सम्बोधनम्महाविषुवसङ्क्रान्ते महाविषुवसङ्क्रान्ती महाविषुवसङ्क्रान्तयः
द्वितीयामहाविषुवसङ्क्रान्तिम् महाविषुवसङ्क्रान्ती महाविषुवसङ्क्रान्तीः
तृतीयामहाविषुवसङ्क्रान्त्या महाविषुवसङ्क्रान्तिभ्याम् महाविषुवसङ्क्रान्तिभिः
चतुर्थीमहाविषुवसङ्क्रान्त्यै महाविषुवसङ्क्रान्तये महाविषुवसङ्क्रान्तिभ्याम् महाविषुवसङ्क्रान्तिभ्यः
पञ्चमीमहाविषुवसङ्क्रान्त्याः महाविषुवसङ्क्रान्तेः महाविषुवसङ्क्रान्तिभ्याम् महाविषुवसङ्क्रान्तिभ्यः
षष्ठीमहाविषुवसङ्क्रान्त्याः महाविषुवसङ्क्रान्तेः महाविषुवसङ्क्रान्त्योः महाविषुवसङ्क्रान्तीनाम्
सप्तमीमहाविषुवसङ्क्रान्त्याम् महाविषुवसङ्क्रान्तौ महाविषुवसङ्क्रान्त्योः महाविषुवसङ्क्रान्तिषु

समास महाविषुवसङ्क्रान्ति

अव्यय ॰महाविषुवसङ्क्रान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria