Declension table of ?mahāviṣṇupūjāpaddhati

Deva

FeminineSingularDualPlural
Nominativemahāviṣṇupūjāpaddhatiḥ mahāviṣṇupūjāpaddhatī mahāviṣṇupūjāpaddhatayaḥ
Vocativemahāviṣṇupūjāpaddhate mahāviṣṇupūjāpaddhatī mahāviṣṇupūjāpaddhatayaḥ
Accusativemahāviṣṇupūjāpaddhatim mahāviṣṇupūjāpaddhatī mahāviṣṇupūjāpaddhatīḥ
Instrumentalmahāviṣṇupūjāpaddhatyā mahāviṣṇupūjāpaddhatibhyām mahāviṣṇupūjāpaddhatibhiḥ
Dativemahāviṣṇupūjāpaddhatyai mahāviṣṇupūjāpaddhataye mahāviṣṇupūjāpaddhatibhyām mahāviṣṇupūjāpaddhatibhyaḥ
Ablativemahāviṣṇupūjāpaddhatyāḥ mahāviṣṇupūjāpaddhateḥ mahāviṣṇupūjāpaddhatibhyām mahāviṣṇupūjāpaddhatibhyaḥ
Genitivemahāviṣṇupūjāpaddhatyāḥ mahāviṣṇupūjāpaddhateḥ mahāviṣṇupūjāpaddhatyoḥ mahāviṣṇupūjāpaddhatīnām
Locativemahāviṣṇupūjāpaddhatyām mahāviṣṇupūjāpaddhatau mahāviṣṇupūjāpaddhatyoḥ mahāviṣṇupūjāpaddhatiṣu

Compound mahāviṣṇupūjāpaddhati -

Adverb -mahāviṣṇupūjāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria