सुबन्तावली ?महाविष्णुपूजापद्धति

Roma

स्त्रीएकद्विबहु
प्रथमामहाविष्णुपूजापद्धतिः महाविष्णुपूजापद्धती महाविष्णुपूजापद्धतयः
सम्बोधनम्महाविष्णुपूजापद्धते महाविष्णुपूजापद्धती महाविष्णुपूजापद्धतयः
द्वितीयामहाविष्णुपूजापद्धतिम् महाविष्णुपूजापद्धती महाविष्णुपूजापद्धतीः
तृतीयामहाविष्णुपूजापद्धत्या महाविष्णुपूजापद्धतिभ्याम् महाविष्णुपूजापद्धतिभिः
चतुर्थीमहाविष्णुपूजापद्धत्यै महाविष्णुपूजापद्धतये महाविष्णुपूजापद्धतिभ्याम् महाविष्णुपूजापद्धतिभ्यः
पञ्चमीमहाविष्णुपूजापद्धत्याः महाविष्णुपूजापद्धतेः महाविष्णुपूजापद्धतिभ्याम् महाविष्णुपूजापद्धतिभ्यः
षष्ठीमहाविष्णुपूजापद्धत्याः महाविष्णुपूजापद्धतेः महाविष्णुपूजापद्धत्योः महाविष्णुपूजापद्धतीनाम्
सप्तमीमहाविष्णुपूजापद्धत्याम् महाविष्णुपूजापद्धतौ महाविष्णुपूजापद्धत्योः महाविष्णुपूजापद्धतिषु

समास महाविष्णुपूजापद्धति

अव्यय ॰महाविष्णुपूजापद्धति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria