Declension table of ?mahāvedāntaṣaṭka

Deva

NeuterSingularDualPlural
Nominativemahāvedāntaṣaṭkam mahāvedāntaṣaṭke mahāvedāntaṣaṭkāni
Vocativemahāvedāntaṣaṭka mahāvedāntaṣaṭke mahāvedāntaṣaṭkāni
Accusativemahāvedāntaṣaṭkam mahāvedāntaṣaṭke mahāvedāntaṣaṭkāni
Instrumentalmahāvedāntaṣaṭkena mahāvedāntaṣaṭkābhyām mahāvedāntaṣaṭkaiḥ
Dativemahāvedāntaṣaṭkāya mahāvedāntaṣaṭkābhyām mahāvedāntaṣaṭkebhyaḥ
Ablativemahāvedāntaṣaṭkāt mahāvedāntaṣaṭkābhyām mahāvedāntaṣaṭkebhyaḥ
Genitivemahāvedāntaṣaṭkasya mahāvedāntaṣaṭkayoḥ mahāvedāntaṣaṭkānām
Locativemahāvedāntaṣaṭke mahāvedāntaṣaṭkayoḥ mahāvedāntaṣaṭkeṣu

Compound mahāvedāntaṣaṭka -

Adverb -mahāvedāntaṣaṭkam -mahāvedāntaṣaṭkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria