सुबन्तावली ?महावेदान्तषट्क

Roma

नपुंसकम्एकद्विबहु
प्रथमामहावेदान्तषट्कम् महावेदान्तषट्के महावेदान्तषट्कानि
सम्बोधनम्महावेदान्तषट्क महावेदान्तषट्के महावेदान्तषट्कानि
द्वितीयामहावेदान्तषट्कम् महावेदान्तषट्के महावेदान्तषट्कानि
तृतीयामहावेदान्तषट्केन महावेदान्तषट्काभ्याम् महावेदान्तषट्कैः
चतुर्थीमहावेदान्तषट्काय महावेदान्तषट्काभ्याम् महावेदान्तषट्केभ्यः
पञ्चमीमहावेदान्तषट्कात् महावेदान्तषट्काभ्याम् महावेदान्तषट्केभ्यः
षष्ठीमहावेदान्तषट्कस्य महावेदान्तषट्कयोः महावेदान्तषट्कानाम्
सप्तमीमहावेदान्तषट्के महावेदान्तषट्कयोः महावेदान्तषट्केषु

समास महावेदान्तषट्क

अव्यय ॰महावेदान्तषट्कम् ॰महावेदान्तषट्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria