Declension table of ?mahāvanasaṅghārāma

Deva

MasculineSingularDualPlural
Nominativemahāvanasaṅghārāmaḥ mahāvanasaṅghārāmau mahāvanasaṅghārāmāḥ
Vocativemahāvanasaṅghārāma mahāvanasaṅghārāmau mahāvanasaṅghārāmāḥ
Accusativemahāvanasaṅghārāmam mahāvanasaṅghārāmau mahāvanasaṅghārāmān
Instrumentalmahāvanasaṅghārāmeṇa mahāvanasaṅghārāmābhyām mahāvanasaṅghārāmaiḥ mahāvanasaṅghārāmebhiḥ
Dativemahāvanasaṅghārāmāya mahāvanasaṅghārāmābhyām mahāvanasaṅghārāmebhyaḥ
Ablativemahāvanasaṅghārāmāt mahāvanasaṅghārāmābhyām mahāvanasaṅghārāmebhyaḥ
Genitivemahāvanasaṅghārāmasya mahāvanasaṅghārāmayoḥ mahāvanasaṅghārāmāṇām
Locativemahāvanasaṅghārāme mahāvanasaṅghārāmayoḥ mahāvanasaṅghārāmeṣu

Compound mahāvanasaṅghārāma -

Adverb -mahāvanasaṅghārāmam -mahāvanasaṅghārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria