सुबन्तावली ?महावनसङ्घाराम

Roma

पुमान्एकद्विबहु
प्रथमामहावनसङ्घारामः महावनसङ्घारामौ महावनसङ्घारामाः
सम्बोधनम्महावनसङ्घाराम महावनसङ्घारामौ महावनसङ्घारामाः
द्वितीयामहावनसङ्घारामम् महावनसङ्घारामौ महावनसङ्घारामान्
तृतीयामहावनसङ्घारामेण महावनसङ्घारामाभ्याम् महावनसङ्घारामैः महावनसङ्घारामेभिः
चतुर्थीमहावनसङ्घारामाय महावनसङ्घारामाभ्याम् महावनसङ्घारामेभ्यः
पञ्चमीमहावनसङ्घारामात् महावनसङ्घारामाभ्याम् महावनसङ्घारामेभ्यः
षष्ठीमहावनसङ्घारामस्य महावनसङ्घारामयोः महावनसङ्घारामाणाम्
सप्तमीमहावनसङ्घारामे महावनसङ्घारामयोः महावनसङ्घारामेषु

समास महावनसङ्घाराम

अव्यय ॰महावनसङ्घारामम् ॰महावनसङ्घारामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria