Declension table of ?mahāvākyārthaprabodha

Deva

MasculineSingularDualPlural
Nominativemahāvākyārthaprabodhaḥ mahāvākyārthaprabodhau mahāvākyārthaprabodhāḥ
Vocativemahāvākyārthaprabodha mahāvākyārthaprabodhau mahāvākyārthaprabodhāḥ
Accusativemahāvākyārthaprabodham mahāvākyārthaprabodhau mahāvākyārthaprabodhān
Instrumentalmahāvākyārthaprabodhena mahāvākyārthaprabodhābhyām mahāvākyārthaprabodhaiḥ mahāvākyārthaprabodhebhiḥ
Dativemahāvākyārthaprabodhāya mahāvākyārthaprabodhābhyām mahāvākyārthaprabodhebhyaḥ
Ablativemahāvākyārthaprabodhāt mahāvākyārthaprabodhābhyām mahāvākyārthaprabodhebhyaḥ
Genitivemahāvākyārthaprabodhasya mahāvākyārthaprabodhayoḥ mahāvākyārthaprabodhānām
Locativemahāvākyārthaprabodhe mahāvākyārthaprabodhayoḥ mahāvākyārthaprabodheṣu

Compound mahāvākyārthaprabodha -

Adverb -mahāvākyārthaprabodham -mahāvākyārthaprabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria