सुबन्तावली ?महावाक्यार्थप्रबोध

Roma

पुमान्एकद्विबहु
प्रथमामहावाक्यार्थप्रबोधः महावाक्यार्थप्रबोधौ महावाक्यार्थप्रबोधाः
सम्बोधनम्महावाक्यार्थप्रबोध महावाक्यार्थप्रबोधौ महावाक्यार्थप्रबोधाः
द्वितीयामहावाक्यार्थप्रबोधम् महावाक्यार्थप्रबोधौ महावाक्यार्थप्रबोधान्
तृतीयामहावाक्यार्थप्रबोधेन महावाक्यार्थप्रबोधाभ्याम् महावाक्यार्थप्रबोधैः महावाक्यार्थप्रबोधेभिः
चतुर्थीमहावाक्यार्थप्रबोधाय महावाक्यार्थप्रबोधाभ्याम् महावाक्यार्थप्रबोधेभ्यः
पञ्चमीमहावाक्यार्थप्रबोधात् महावाक्यार्थप्रबोधाभ्याम् महावाक्यार्थप्रबोधेभ्यः
षष्ठीमहावाक्यार्थप्रबोधस्य महावाक्यार्थप्रबोधयोः महावाक्यार्थप्रबोधानाम्
सप्तमीमहावाक्यार्थप्रबोधे महावाक्यार्थप्रबोधयोः महावाक्यार्थप्रबोधेषु

समास महावाक्यार्थप्रबोध

अव्यय ॰महावाक्यार्थप्रबोधम् ॰महावाक्यार्थप्रबोधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria