Declension table of ?mahāvaṃśasamudbhavā

Deva

FeminineSingularDualPlural
Nominativemahāvaṃśasamudbhavā mahāvaṃśasamudbhave mahāvaṃśasamudbhavāḥ
Vocativemahāvaṃśasamudbhave mahāvaṃśasamudbhave mahāvaṃśasamudbhavāḥ
Accusativemahāvaṃśasamudbhavām mahāvaṃśasamudbhave mahāvaṃśasamudbhavāḥ
Instrumentalmahāvaṃśasamudbhavayā mahāvaṃśasamudbhavābhyām mahāvaṃśasamudbhavābhiḥ
Dativemahāvaṃśasamudbhavāyai mahāvaṃśasamudbhavābhyām mahāvaṃśasamudbhavābhyaḥ
Ablativemahāvaṃśasamudbhavāyāḥ mahāvaṃśasamudbhavābhyām mahāvaṃśasamudbhavābhyaḥ
Genitivemahāvaṃśasamudbhavāyāḥ mahāvaṃśasamudbhavayoḥ mahāvaṃśasamudbhavānām
Locativemahāvaṃśasamudbhavāyām mahāvaṃśasamudbhavayoḥ mahāvaṃśasamudbhavāsu

Adverb -mahāvaṃśasamudbhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria