सुबन्तावली ?महावंशसमुद्भवा

Roma

स्त्रीएकद्विबहु
प्रथमामहावंशसमुद्भवा महावंशसमुद्भवे महावंशसमुद्भवाः
सम्बोधनम्महावंशसमुद्भवे महावंशसमुद्भवे महावंशसमुद्भवाः
द्वितीयामहावंशसमुद्भवाम् महावंशसमुद्भवे महावंशसमुद्भवाः
तृतीयामहावंशसमुद्भवया महावंशसमुद्भवाभ्याम् महावंशसमुद्भवाभिः
चतुर्थीमहावंशसमुद्भवायै महावंशसमुद्भवाभ्याम् महावंशसमुद्भवाभ्यः
पञ्चमीमहावंशसमुद्भवायाः महावंशसमुद्भवाभ्याम् महावंशसमुद्भवाभ्यः
षष्ठीमहावंशसमुद्भवायाः महावंशसमुद्भवयोः महावंशसमुद्भवानाम्
सप्तमीमहावंशसमुद्भवायाम् महावंशसमुद्भवयोः महावंशसमुद्भवासु

अव्यय ॰महावंशसमुद्भवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria