Declension table of ?mahāvṛkṣagalaskandhā

Deva

FeminineSingularDualPlural
Nominativemahāvṛkṣagalaskandhā mahāvṛkṣagalaskandhe mahāvṛkṣagalaskandhāḥ
Vocativemahāvṛkṣagalaskandhe mahāvṛkṣagalaskandhe mahāvṛkṣagalaskandhāḥ
Accusativemahāvṛkṣagalaskandhām mahāvṛkṣagalaskandhe mahāvṛkṣagalaskandhāḥ
Instrumentalmahāvṛkṣagalaskandhayā mahāvṛkṣagalaskandhābhyām mahāvṛkṣagalaskandhābhiḥ
Dativemahāvṛkṣagalaskandhāyai mahāvṛkṣagalaskandhābhyām mahāvṛkṣagalaskandhābhyaḥ
Ablativemahāvṛkṣagalaskandhāyāḥ mahāvṛkṣagalaskandhābhyām mahāvṛkṣagalaskandhābhyaḥ
Genitivemahāvṛkṣagalaskandhāyāḥ mahāvṛkṣagalaskandhayoḥ mahāvṛkṣagalaskandhānām
Locativemahāvṛkṣagalaskandhāyām mahāvṛkṣagalaskandhayoḥ mahāvṛkṣagalaskandhāsu

Adverb -mahāvṛkṣagalaskandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria