सुबन्तावली ?महावृक्षगलस्कन्धा

Roma

स्त्रीएकद्विबहु
प्रथमामहावृक्षगलस्कन्धा महावृक्षगलस्कन्धे महावृक्षगलस्कन्धाः
सम्बोधनम्महावृक्षगलस्कन्धे महावृक्षगलस्कन्धे महावृक्षगलस्कन्धाः
द्वितीयामहावृक्षगलस्कन्धाम् महावृक्षगलस्कन्धे महावृक्षगलस्कन्धाः
तृतीयामहावृक्षगलस्कन्धया महावृक्षगलस्कन्धाभ्याम् महावृक्षगलस्कन्धाभिः
चतुर्थीमहावृक्षगलस्कन्धायै महावृक्षगलस्कन्धाभ्याम् महावृक्षगलस्कन्धाभ्यः
पञ्चमीमहावृक्षगलस्कन्धायाः महावृक्षगलस्कन्धाभ्याम् महावृक्षगलस्कन्धाभ्यः
षष्ठीमहावृक्षगलस्कन्धायाः महावृक्षगलस्कन्धयोः महावृक्षगलस्कन्धानाम्
सप्तमीमहावृक्षगलस्कन्धायाम् महावृक्षगलस्कन्धयोः महावृक्षगलस्कन्धासु

अव्यय ॰महावृक्षगलस्कन्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria