Declension table of ?mahātyāgacittā

Deva

FeminineSingularDualPlural
Nominativemahātyāgacittā mahātyāgacitte mahātyāgacittāḥ
Vocativemahātyāgacitte mahātyāgacitte mahātyāgacittāḥ
Accusativemahātyāgacittām mahātyāgacitte mahātyāgacittāḥ
Instrumentalmahātyāgacittayā mahātyāgacittābhyām mahātyāgacittābhiḥ
Dativemahātyāgacittāyai mahātyāgacittābhyām mahātyāgacittābhyaḥ
Ablativemahātyāgacittāyāḥ mahātyāgacittābhyām mahātyāgacittābhyaḥ
Genitivemahātyāgacittāyāḥ mahātyāgacittayoḥ mahātyāgacittānām
Locativemahātyāgacittāyām mahātyāgacittayoḥ mahātyāgacittāsu

Adverb -mahātyāgacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria