सुबन्तावली ?महात्यागचित्ता

Roma

स्त्रीएकद्विबहु
प्रथमामहात्यागचित्ता महात्यागचित्ते महात्यागचित्ताः
सम्बोधनम्महात्यागचित्ते महात्यागचित्ते महात्यागचित्ताः
द्वितीयामहात्यागचित्ताम् महात्यागचित्ते महात्यागचित्ताः
तृतीयामहात्यागचित्तया महात्यागचित्ताभ्याम् महात्यागचित्ताभिः
चतुर्थीमहात्यागचित्तायै महात्यागचित्ताभ्याम् महात्यागचित्ताभ्यः
पञ्चमीमहात्यागचित्तायाः महात्यागचित्ताभ्याम् महात्यागचित्ताभ्यः
षष्ठीमहात्यागचित्तायाः महात्यागचित्तयोः महात्यागचित्तानाम्
सप्तमीमहात्यागचित्तायाम् महात्यागचित्तयोः महात्यागचित्तासु

अव्यय ॰महात्यागचित्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria