Declension table of ?mahātantrarāja

Deva

MasculineSingularDualPlural
Nominativemahātantrarājaḥ mahātantrarājau mahātantrarājāḥ
Vocativemahātantrarāja mahātantrarājau mahātantrarājāḥ
Accusativemahātantrarājam mahātantrarājau mahātantrarājān
Instrumentalmahātantrarājena mahātantrarājābhyām mahātantrarājaiḥ mahātantrarājebhiḥ
Dativemahātantrarājāya mahātantrarājābhyām mahātantrarājebhyaḥ
Ablativemahātantrarājāt mahātantrarājābhyām mahātantrarājebhyaḥ
Genitivemahātantrarājasya mahātantrarājayoḥ mahātantrarājānām
Locativemahātantrarāje mahātantrarājayoḥ mahātantrarājeṣu

Compound mahātantrarāja -

Adverb -mahātantrarājam -mahātantrarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria