सुबन्तावली ?महातन्त्रराज

Roma

पुमान्एकद्विबहु
प्रथमामहातन्त्रराजः महातन्त्रराजौ महातन्त्रराजाः
सम्बोधनम्महातन्त्रराज महातन्त्रराजौ महातन्त्रराजाः
द्वितीयामहातन्त्रराजम् महातन्त्रराजौ महातन्त्रराजान्
तृतीयामहातन्त्रराजेन महातन्त्रराजाभ्याम् महातन्त्रराजैः महातन्त्रराजेभिः
चतुर्थीमहातन्त्रराजाय महातन्त्रराजाभ्याम् महातन्त्रराजेभ्यः
पञ्चमीमहातन्त्रराजात् महातन्त्रराजाभ्याम् महातन्त्रराजेभ्यः
षष्ठीमहातन्त्रराजस्य महातन्त्रराजयोः महातन्त्रराजानाम्
सप्तमीमहातन्त्रराजे महातन्त्रराजयोः महातन्त्रराजेषु

समास महातन्त्रराज

अव्यय ॰महातन्त्रराजम् ॰महातन्त्रराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria